Aṣṭamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टमः सर्गः

aṣṭamaḥ sargaḥ

sūryāstakālavarṇanam

tatrāntare bimbamamandarāgaṃ papāta bhānodiśi paścimāyām|
ākāśakośād galitasya nīlād ākṛṣṭalīlaṃ maṇidarpaṇasya||1||

ākāśasindhoraparāhṇakarṇadhārādhipaḥ saṃhṛtaraśmijālaḥ|
prakṣepaṇībhiḥ sphaṭikātmikābhirdigantatīraṃ taraṇiṃ nināya||2||

aśokapuṣpastabakābhitāmramastācale maṇḍalamuṣṇabhānoḥ|
babhāra sindhormathane viṣaktapravālavallīvalasya śobhām||3||

bhāsvānabhīpsuḥ parālokayātrāṃ padmākareṣu pratibimbalakṣāt|
āpracchanārthaṃ priyabāndhavānāmambhojinīnāmiva sampraviṣṭaḥ||4||

krameṇa madhyaṃ caramāmburāśeḥ prābhākaraṃ bimbamalañcakāra|
harinmaṇiśyāmamivācyutasya vakṣaḥsthalaṃ kaustubhanāma ratnam||5||

āvartavegādaparamburāśerāvṛttabimbaṃ haridaśvabimbam|
bhūyo'pi cakrabhramamunmṛjārthamāropitaṃ viśvasṛjeva reje||6||

mayā vinābdhiḥ pralayaprasaṅgaṃ velā kadācinna vilaṅghiteti|
satyaṃ cakāreva tadaṅgahastairādāya taptāruṇalohakūṭam||7||

dināvasānena parīkṣakeṇa mandapradīptidyumaṇirmahārhaḥ|
aurvāgninā tejayituṃ kilāntarudanvaṅgārabhare nirastaḥ||8||

astaṅgate bhartari bhṛṅgamālāmaṅgalyasūtraṃ divasāntadhātrī|
ambhojinīnāmapasaurabhāṇāmapākarodamburuhopakaṇṭhāt||9||

viśleṣaduḥkhādiva tigmabhānoḥ saṅkocabhājāṃ nalinīvadhūnām|
śokāgnidhūmālirivojjajṛmbhe bhṛṅgāvalī paṅkaruhānanemyaḥ||10||

saurabhyalobhāt savidhe carantī bhṛṅgāvalī padmavaneṣu reje|
viyoginībhirnalinīvadhūbhirvyāpāritodvandhanavāgureva||11||

vihāya bhāsvān nalinīṃ sarāgāmastaṅgato'bhūnmama bālyamitram|
ityātiyogādiva cakravākastyaktvā priyāṃ dīnataraṃ rarāsa||12||

pratāyamānā prathametarasmin kāṣṭhāntarāle kanati sma sandhyā|
divāniśānyo'nyanipīḍanena jājvalyamānā jvalanaprabheva||13||

astaṅgataṃ bhāskaramambaraśrīrālokya śokātiśayākuleva|
nakṣatramuktākṣavaṭaṃ dadhānā sandhyātapaṃ cīvaramālalambe||14||

rudrākṣamālāvalayojjvalāni tapodhanānāṃ karapallavāni|
sandhyāpraṇāmāya sabhṛṅgacakraiḥ saṅkocamāpuḥ saha padmaṣaṇḍaiḥ||15||

ākāśanīlotpalabhṛṅgabhaṅgirāśāvadhūnīlapaṭottarīyam|
viśvambharābhūmigṛhapraveśo'pyajṛmbhatāndhaṅkaraṇī tamisrā||16||

niṣyandamānairiva candrakāntairnirvāpitānāṃ tapanopalānām|
samīoiraṇotthā iva dhūmasārthāstamobharāstarurantarikṣam||17||

pradoṣavedhāḥ pravarasya tārāpraśastivarṇān likhituṃ himāṃśoḥ|
payodavīthīphalakaṃ tamisramaṣīprakārairmalinīcakāra||18||

śarvasya sandhyādhṛtatāṇḍavasya kaṇṭhaprabhāpuñja ivāndhakāraḥ|
jvaliṣyatāmoṣadhipādapānāṃ kiñcāvṛṇod dhūma ivāntarikṣam||19||

āvavrurākāśamatiprabhūtā āśāntaparyastatamaḥ samūhā|
kūlaṅkaṣāḥ prāvṛṣi vārirāśiṃ kalindaputryā iva vāripūrāḥ||20||

vibhāvarīcampakakarṇapūrā babhāsire veśmasu dīpalekhā|
palāyamānasya raveḥ paṭiṣṭhairbandīkṛtā bhāsa ivāndhakāraiḥ||21||

jijñāsamānāstimirapravṛttimarkasya cārā iva sañcarantaḥ|
sandhyākṛśānoriva viṣphuliṅgāstamomaṇīnāṃ vyarucan nikāyāḥ||22||

niśāndhakāraprakarāmbuvāhaniṣṭhyūtadhārākarakābhirāmaiḥ|
tārāgaṇairdanturamantarikṣaṃ kāntiṃ dadhau kairavakānanasya||23||

niraṃkuśānāṃ timiradvipānāṃ śuṇḍāvikīrṇairiva śīkaraughaiḥ|
uddāmaśobhairnikarairuḍūnāṃ tārāpathaḥ śarkarilo babhūva||24||

tamālanīlaṃ tagarāvadātaistārāgaṇairdanturamantarikṣam|
agastyapītasya jahāra sindhorākīrṇamuktānikarasya śobhām||25||

samudragarbhāntaramāśrayantaṃ tamo'pahaṃ candramasaṃ tanūjam|
samudvahantī śatamantukāṣṭhā śanairmukhe pāṇḍaratāmayāsīt||26||

cakāśire candramasaḥ samutthāḥ samudragūḍhasya mayūkhamālāḥ|
pītpā pravāhaṃ timibhiḥ sarandhraiḥ śirobhirūrdhvaprahitā ivāpa||27||

ardhoditaḥ śītakarasya bimbaḥ kiñcit samāviṣkṛtalāñchanaśrīḥ|
śṛṅgārayonestrijagajjigīṣorviṣāṅkito bāṇa ivārdhacandraḥ||28||

tamālanīlasya samudraviṣṇostārādhibhūmaṇḍalapuṇḍarīkam|
āvartanābhīvivarādudasthādālakṣyacihnabhramarābhirāmam||29||

samujjihānaṃ lavaṇābdhimadhyāt tārāpatermaṇḍalamuttaraṅgāt|
uvāha tasmādabhimathyamānādunmajjadairāvatakumbhalīlām||30||

udyacchamānastuhināṃśumālī yataḥ pravālāruṇamaṇḍalo'bhūt|
tadvāḍavenārṇamūṣikāyāmāvarjitairāhita eva ratnaiḥ||31||

sadhairyamādāya taṭeṣu pādaṃ pūrvādrimārohati rājasiṃhe|
bhūtā iva dhvāntamataṅgajendrā mahībhṛtāṃ gahvaramāśrayante||32||

astādriśṛṅgaskhalitāgrapādaḥ papāta bhāsvānaparāmburāśau|
itīva bhītaḥ kaṭakān kareṇa spṛṣṭvāruroha prathamādriminduḥ||33||

navodayālohitamindubimbaṃ vididyute pārvaṇamambarānte|
sāyāhnamudrādhikṛtena dhātudraveṇa saṃnyastamivaikacihnam||34||

vibhāvarīśaḥ karapallavena bhṛṅgāvalīmaṅgalasūtramālām|
kusudvatīnāṃ kumudopakaṇṭhe saṃyojayāmāsa sakautukānām||35||

ākarṇya gānaṃ madhupāṅganānāṃ karṇāmṛtaṃ pīta ivāmṛtāṃśuḥ|
dideśa tābhyo makarandagarbhamāmudritaṃ kairavakośajātam||36||

patyuḥ karasparśapariślathasya tamisrakeśasya niśāṅganāyāḥ|
navaprasūnairiva viprakīrṇairnakṣatrajālaiḥ śuśubhe nabhaḥśrīḥ||37||

vipakvatārādhipabimbaśaṅkhavimuktamuktāphaladantureva|
vyomāpagāśīkararājiteva vididyute tārakitā nabhaḥśrīḥ||38||

ākāśaśayyātalamaśnuvāne sudhākare bhartari sānurāge|
śyāmāṅganāyāstimirāntarīyamākāśamadhyādapayātamāsīt||39||

patiḥ paśunāmiva kālakūṭaṃ patiṃ nadīnāmiva kumbhayoniḥ|
ādāya candraḥ karapallavena gāḍhāndhakāraṃ kavalīcakāra||40||

viyogaduḥkhādiva pāṇḍarāṅgīṃ vilambamānabhramarālakāntām|
kumudvatīmāsavapuṣpadigdhāmāśvāsayāmāsa kareṇa candraḥ||41||

velājaleṣu maṇidarpaṇavibhrameṣu cchāyāgatena śaśalāñchanamaṇḍalena|
vārākaro varuṇabhūpatinā maṇīnāmekākaro racitamudra ivāśaśaṅka||42||

antaḥ parisphuritabālatamālakāntirālakṣyate sma rajanīkaramaṇḍalaśrīḥ|
āsṛkvabhāgavivṛtānanasaiṃhikeyadaṃṣṭrākarālagaraladravamudriteva||43||

bimbaṃ pradarśitakuraṅgakalaṅkarekhaṃ vyaktaṃ babhau kumudinīkuladaivatasya|
āvartamaṇḍalamivācalasārvabhaumakanyākalindatanayāmilanopajātam||44||

antaḥsphuranmṛgakalaṅkamabhaṃgurābhamatyarthameva śuśubhe dvijarājabimbam|
tāṭaṅkacakramiva dantamayaṃ tamisrāvāmabhruvo marakatāṅkitamadhyadeśam||45||

antarmalīmasamabhādamṛtāṃśubimbamambhodavātamalinodaradarpaṇābham|
kaṇṭhaprabhaprasarakarburitāntarālaṃ bhikṣākapālamiva kiñca kapālapāṇeḥ||46||

spaṣṭe pradoṣasamaye narapālasūnustvaṣṭrā samāracitamaṅgalamaṇḍanaśrīḥ|
vārāṅganābhirabhito maṇidīpikābhirāsevitaḥ svabhavanaṃ punarājagāma||47||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye aṣṭamaḥ sargaḥ||